Declension table of ?dhyānatatparā

Deva

FeminineSingularDualPlural
Nominativedhyānatatparā dhyānatatpare dhyānatatparāḥ
Vocativedhyānatatpare dhyānatatpare dhyānatatparāḥ
Accusativedhyānatatparām dhyānatatpare dhyānatatparāḥ
Instrumentaldhyānatatparayā dhyānatatparābhyām dhyānatatparābhiḥ
Dativedhyānatatparāyai dhyānatatparābhyām dhyānatatparābhyaḥ
Ablativedhyānatatparāyāḥ dhyānatatparābhyām dhyānatatparābhyaḥ
Genitivedhyānatatparāyāḥ dhyānatatparayoḥ dhyānatatparāṇām
Locativedhyānatatparāyām dhyānatatparayoḥ dhyānatatparāsu

Adverb -dhyānatatparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria