सुबन्तावली ?ध्यानतत्परा

Roma

स्त्रीएकद्विबहु
प्रथमाध्यानतत्परा ध्यानतत्परे ध्यानतत्पराः
सम्बोधनम्ध्यानतत्परे ध्यानतत्परे ध्यानतत्पराः
द्वितीयाध्यानतत्पराम् ध्यानतत्परे ध्यानतत्पराः
तृतीयाध्यानतत्परया ध्यानतत्पराभ्याम् ध्यानतत्पराभिः
चतुर्थीध्यानतत्परायै ध्यानतत्पराभ्याम् ध्यानतत्पराभ्यः
पञ्चमीध्यानतत्परायाः ध्यानतत्पराभ्याम् ध्यानतत्पराभ्यः
षष्ठीध्यानतत्परायाः ध्यानतत्परयोः ध्यानतत्पराणाम्
सप्तमीध्यानतत्परायाम् ध्यानतत्परयोः ध्यानतत्परासु

अव्यय ॰ध्यानतत्परम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria