Declension table of ?dhvastakamalā

Deva

FeminineSingularDualPlural
Nominativedhvastakamalā dhvastakamale dhvastakamalāḥ
Vocativedhvastakamale dhvastakamale dhvastakamalāḥ
Accusativedhvastakamalām dhvastakamale dhvastakamalāḥ
Instrumentaldhvastakamalayā dhvastakamalābhyām dhvastakamalābhiḥ
Dativedhvastakamalāyai dhvastakamalābhyām dhvastakamalābhyaḥ
Ablativedhvastakamalāyāḥ dhvastakamalābhyām dhvastakamalābhyaḥ
Genitivedhvastakamalāyāḥ dhvastakamalayoḥ dhvastakamalānām
Locativedhvastakamalāyām dhvastakamalayoḥ dhvastakamalāsu

Adverb -dhvastakamalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria