सुबन्तावली ?ध्वस्तकमला

Roma

स्त्रीएकद्विबहु
प्रथमाध्वस्तकमला ध्वस्तकमले ध्वस्तकमलाः
सम्बोधनम्ध्वस्तकमले ध्वस्तकमले ध्वस्तकमलाः
द्वितीयाध्वस्तकमलाम् ध्वस्तकमले ध्वस्तकमलाः
तृतीयाध्वस्तकमलया ध्वस्तकमलाभ्याम् ध्वस्तकमलाभिः
चतुर्थीध्वस्तकमलायै ध्वस्तकमलाभ्याम् ध्वस्तकमलाभ्यः
पञ्चमीध्वस्तकमलायाः ध्वस्तकमलाभ्याम् ध्वस्तकमलाभ्यः
षष्ठीध्वस्तकमलायाः ध्वस्तकमलयोः ध्वस्तकमलानाम्
सप्तमीध्वस्तकमलायाम् ध्वस्तकमलयोः ध्वस्तकमलासु

अव्यय ॰ध्वस्तकमलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria