Declension table of ?dhvajocchrāya

Deva

MasculineSingularDualPlural
Nominativedhvajocchrāyaḥ dhvajocchrāyau dhvajocchrāyāḥ
Vocativedhvajocchrāya dhvajocchrāyau dhvajocchrāyāḥ
Accusativedhvajocchrāyam dhvajocchrāyau dhvajocchrāyān
Instrumentaldhvajocchrāyeṇa dhvajocchrāyābhyām dhvajocchrāyaiḥ dhvajocchrāyebhiḥ
Dativedhvajocchrāyāya dhvajocchrāyābhyām dhvajocchrāyebhyaḥ
Ablativedhvajocchrāyāt dhvajocchrāyābhyām dhvajocchrāyebhyaḥ
Genitivedhvajocchrāyasya dhvajocchrāyayoḥ dhvajocchrāyāṇām
Locativedhvajocchrāye dhvajocchrāyayoḥ dhvajocchrāyeṣu

Compound dhvajocchrāya -

Adverb -dhvajocchrāyam -dhvajocchrāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria