सुबन्तावली ?ध्वजोच्छ्राय

Roma

पुमान्एकद्विबहु
प्रथमाध्वजोच्छ्रायः ध्वजोच्छ्रायौ ध्वजोच्छ्रायाः
सम्बोधनम्ध्वजोच्छ्राय ध्वजोच्छ्रायौ ध्वजोच्छ्रायाः
द्वितीयाध्वजोच्छ्रायम् ध्वजोच्छ्रायौ ध्वजोच्छ्रायान्
तृतीयाध्वजोच्छ्रायेण ध्वजोच्छ्रायाभ्याम् ध्वजोच्छ्रायैः ध्वजोच्छ्रायेभिः
चतुर्थीध्वजोच्छ्रायाय ध्वजोच्छ्रायाभ्याम् ध्वजोच्छ्रायेभ्यः
पञ्चमीध्वजोच्छ्रायात् ध्वजोच्छ्रायाभ्याम् ध्वजोच्छ्रायेभ्यः
षष्ठीध्वजोच्छ्रायस्य ध्वजोच्छ्राययोः ध्वजोच्छ्रायाणाम्
सप्तमीध्वजोच्छ्राये ध्वजोच्छ्राययोः ध्वजोच्छ्रायेषु

समास ध्वजोच्छ्राय

अव्यय ॰ध्वजोच्छ्रायम् ॰ध्वजोच्छ्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria