Declension table of ?dhvāṅkṣajaṅghā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣajaṅghā dhvāṅkṣajaṅghe dhvāṅkṣajaṅghāḥ
Vocativedhvāṅkṣajaṅghe dhvāṅkṣajaṅghe dhvāṅkṣajaṅghāḥ
Accusativedhvāṅkṣajaṅghām dhvāṅkṣajaṅghe dhvāṅkṣajaṅghāḥ
Instrumentaldhvāṅkṣajaṅghayā dhvāṅkṣajaṅghābhyām dhvāṅkṣajaṅghābhiḥ
Dativedhvāṅkṣajaṅghāyai dhvāṅkṣajaṅghābhyām dhvāṅkṣajaṅghābhyaḥ
Ablativedhvāṅkṣajaṅghāyāḥ dhvāṅkṣajaṅghābhyām dhvāṅkṣajaṅghābhyaḥ
Genitivedhvāṅkṣajaṅghāyāḥ dhvāṅkṣajaṅghayoḥ dhvāṅkṣajaṅghānām
Locativedhvāṅkṣajaṅghāyām dhvāṅkṣajaṅghayoḥ dhvāṅkṣajaṅghāsu

Adverb -dhvāṅkṣajaṅgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria