सुबन्तावली ?ध्वाङ्क्षजङ्घा

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षजङ्घा ध्वाङ्क्षजङ्घे ध्वाङ्क्षजङ्घाः
सम्बोधनम्ध्वाङ्क्षजङ्घे ध्वाङ्क्षजङ्घे ध्वाङ्क्षजङ्घाः
द्वितीयाध्वाङ्क्षजङ्घाम् ध्वाङ्क्षजङ्घे ध्वाङ्क्षजङ्घाः
तृतीयाध्वाङ्क्षजङ्घया ध्वाङ्क्षजङ्घाभ्याम् ध्वाङ्क्षजङ्घाभिः
चतुर्थीध्वाङ्क्षजङ्घायै ध्वाङ्क्षजङ्घाभ्याम् ध्वाङ्क्षजङ्घाभ्यः
पञ्चमीध्वाङ्क्षजङ्घायाः ध्वाङ्क्षजङ्घाभ्याम् ध्वाङ्क्षजङ्घाभ्यः
षष्ठीध्वाङ्क्षजङ्घायाः ध्वाङ्क्षजङ्घयोः ध्वाङ्क्षजङ्घानाम्
सप्तमीध्वाङ्क्षजङ्घायाम् ध्वाङ्क्षजङ्घयोः ध्वाङ्क्षजङ्घासु

अव्यय ॰ध्वाङ्क्षजङ्घम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria