Declension table of dhūrtasamāgama

Deva

NeuterSingularDualPlural
Nominativedhūrtasamāgamam dhūrtasamāgame dhūrtasamāgamāni
Vocativedhūrtasamāgama dhūrtasamāgame dhūrtasamāgamāni
Accusativedhūrtasamāgamam dhūrtasamāgame dhūrtasamāgamāni
Instrumentaldhūrtasamāgamena dhūrtasamāgamābhyām dhūrtasamāgamaiḥ
Dativedhūrtasamāgamāya dhūrtasamāgamābhyām dhūrtasamāgamebhyaḥ
Ablativedhūrtasamāgamāt dhūrtasamāgamābhyām dhūrtasamāgamebhyaḥ
Genitivedhūrtasamāgamasya dhūrtasamāgamayoḥ dhūrtasamāgamānām
Locativedhūrtasamāgame dhūrtasamāgamayoḥ dhūrtasamāgameṣu

Compound dhūrtasamāgama -

Adverb -dhūrtasamāgamam -dhūrtasamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria