Declension table of ?dharmyavivāha

Deva

MasculineSingularDualPlural
Nominativedharmyavivāhaḥ dharmyavivāhau dharmyavivāhāḥ
Vocativedharmyavivāha dharmyavivāhau dharmyavivāhāḥ
Accusativedharmyavivāham dharmyavivāhau dharmyavivāhān
Instrumentaldharmyavivāheṇa dharmyavivāhābhyām dharmyavivāhaiḥ dharmyavivāhebhiḥ
Dativedharmyavivāhāya dharmyavivāhābhyām dharmyavivāhebhyaḥ
Ablativedharmyavivāhāt dharmyavivāhābhyām dharmyavivāhebhyaḥ
Genitivedharmyavivāhasya dharmyavivāhayoḥ dharmyavivāhāṇām
Locativedharmyavivāhe dharmyavivāhayoḥ dharmyavivāheṣu

Compound dharmyavivāha -

Adverb -dharmyavivāham -dharmyavivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria