सुबन्तावली ?धर्म्यविवाह

Roma

पुमान्एकद्विबहु
प्रथमाधर्म्यविवाहः धर्म्यविवाहौ धर्म्यविवाहाः
सम्बोधनम्धर्म्यविवाह धर्म्यविवाहौ धर्म्यविवाहाः
द्वितीयाधर्म्यविवाहम् धर्म्यविवाहौ धर्म्यविवाहान्
तृतीयाधर्म्यविवाहेण धर्म्यविवाहाभ्याम् धर्म्यविवाहैः धर्म्यविवाहेभिः
चतुर्थीधर्म्यविवाहाय धर्म्यविवाहाभ्याम् धर्म्यविवाहेभ्यः
पञ्चमीधर्म्यविवाहात् धर्म्यविवाहाभ्याम् धर्म्यविवाहेभ्यः
षष्ठीधर्म्यविवाहस्य धर्म्यविवाहयोः धर्म्यविवाहाणाम्
सप्तमीधर्म्यविवाहे धर्म्यविवाहयोः धर्म्यविवाहेषु

समास धर्म्यविवाह

अव्यय ॰धर्म्यविवाहम् ॰धर्म्यविवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria