Declension table of ?dharmavāṇijika

Deva

MasculineSingularDualPlural
Nominativedharmavāṇijikaḥ dharmavāṇijikau dharmavāṇijikāḥ
Vocativedharmavāṇijika dharmavāṇijikau dharmavāṇijikāḥ
Accusativedharmavāṇijikam dharmavāṇijikau dharmavāṇijikān
Instrumentaldharmavāṇijikena dharmavāṇijikābhyām dharmavāṇijikaiḥ dharmavāṇijikebhiḥ
Dativedharmavāṇijikāya dharmavāṇijikābhyām dharmavāṇijikebhyaḥ
Ablativedharmavāṇijikāt dharmavāṇijikābhyām dharmavāṇijikebhyaḥ
Genitivedharmavāṇijikasya dharmavāṇijikayoḥ dharmavāṇijikānām
Locativedharmavāṇijike dharmavāṇijikayoḥ dharmavāṇijikeṣu

Compound dharmavāṇijika -

Adverb -dharmavāṇijikam -dharmavāṇijikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria