सुबन्तावली ?धर्मवाणिजिक

Roma

पुमान्एकद्विबहु
प्रथमाधर्मवाणिजिकः धर्मवाणिजिकौ धर्मवाणिजिकाः
सम्बोधनम्धर्मवाणिजिक धर्मवाणिजिकौ धर्मवाणिजिकाः
द्वितीयाधर्मवाणिजिकम् धर्मवाणिजिकौ धर्मवाणिजिकान्
तृतीयाधर्मवाणिजिकेन धर्मवाणिजिकाभ्याम् धर्मवाणिजिकैः धर्मवाणिजिकेभिः
चतुर्थीधर्मवाणिजिकाय धर्मवाणिजिकाभ्याम् धर्मवाणिजिकेभ्यः
पञ्चमीधर्मवाणिजिकात् धर्मवाणिजिकाभ्याम् धर्मवाणिजिकेभ्यः
षष्ठीधर्मवाणिजिकस्य धर्मवाणिजिकयोः धर्मवाणिजिकानाम्
सप्तमीधर्मवाणिजिके धर्मवाणिजिकयोः धर्मवाणिजिकेषु

समास धर्मवाणिजिक

अव्यय ॰धर्मवाणिजिकम् ॰धर्मवाणिजिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria