Declension table of ?dharmasatyavrata

Deva

NeuterSingularDualPlural
Nominativedharmasatyavratam dharmasatyavrate dharmasatyavratāni
Vocativedharmasatyavrata dharmasatyavrate dharmasatyavratāni
Accusativedharmasatyavratam dharmasatyavrate dharmasatyavratāni
Instrumentaldharmasatyavratena dharmasatyavratābhyām dharmasatyavrataiḥ
Dativedharmasatyavratāya dharmasatyavratābhyām dharmasatyavratebhyaḥ
Ablativedharmasatyavratāt dharmasatyavratābhyām dharmasatyavratebhyaḥ
Genitivedharmasatyavratasya dharmasatyavratayoḥ dharmasatyavratānām
Locativedharmasatyavrate dharmasatyavratayoḥ dharmasatyavrateṣu

Compound dharmasatyavrata -

Adverb -dharmasatyavratam -dharmasatyavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria