सुबन्तावली ?धर्मसत्यव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाधर्मसत्यव्रतम् धर्मसत्यव्रते धर्मसत्यव्रतानि
सम्बोधनम्धर्मसत्यव्रत धर्मसत्यव्रते धर्मसत्यव्रतानि
द्वितीयाधर्मसत्यव्रतम् धर्मसत्यव्रते धर्मसत्यव्रतानि
तृतीयाधर्मसत्यव्रतेन धर्मसत्यव्रताभ्याम् धर्मसत्यव्रतैः
चतुर्थीधर्मसत्यव्रताय धर्मसत्यव्रताभ्याम् धर्मसत्यव्रतेभ्यः
पञ्चमीधर्मसत्यव्रतात् धर्मसत्यव्रताभ्याम् धर्मसत्यव्रतेभ्यः
षष्ठीधर्मसत्यव्रतस्य धर्मसत्यव्रतयोः धर्मसत्यव्रतानाम्
सप्तमीधर्मसत्यव्रते धर्मसत्यव्रतयोः धर्मसत्यव्रतेषु

समास धर्मसत्यव्रत

अव्यय ॰धर्मसत्यव्रतम् ॰धर्मसत्यव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria