Declension table of ?dharmaratnamañjūṣā

Deva

FeminineSingularDualPlural
Nominativedharmaratnamañjūṣā dharmaratnamañjūṣe dharmaratnamañjūṣāḥ
Vocativedharmaratnamañjūṣe dharmaratnamañjūṣe dharmaratnamañjūṣāḥ
Accusativedharmaratnamañjūṣām dharmaratnamañjūṣe dharmaratnamañjūṣāḥ
Instrumentaldharmaratnamañjūṣayā dharmaratnamañjūṣābhyām dharmaratnamañjūṣābhiḥ
Dativedharmaratnamañjūṣāyai dharmaratnamañjūṣābhyām dharmaratnamañjūṣābhyaḥ
Ablativedharmaratnamañjūṣāyāḥ dharmaratnamañjūṣābhyām dharmaratnamañjūṣābhyaḥ
Genitivedharmaratnamañjūṣāyāḥ dharmaratnamañjūṣayoḥ dharmaratnamañjūṣāṇām
Locativedharmaratnamañjūṣāyām dharmaratnamañjūṣayoḥ dharmaratnamañjūṣāsu

Adverb -dharmaratnamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria