सुबन्तावली ?धर्मरत्नमञ्जूषा

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मरत्नमञ्जूषा धर्मरत्नमञ्जूषे धर्मरत्नमञ्जूषाः
सम्बोधनम्धर्मरत्नमञ्जूषे धर्मरत्नमञ्जूषे धर्मरत्नमञ्जूषाः
द्वितीयाधर्मरत्नमञ्जूषाम् धर्मरत्नमञ्जूषे धर्मरत्नमञ्जूषाः
तृतीयाधर्मरत्नमञ्जूषया धर्मरत्नमञ्जूषाभ्याम् धर्मरत्नमञ्जूषाभिः
चतुर्थीधर्मरत्नमञ्जूषायै धर्मरत्नमञ्जूषाभ्याम् धर्मरत्नमञ्जूषाभ्यः
पञ्चमीधर्मरत्नमञ्जूषायाः धर्मरत्नमञ्जूषाभ्याम् धर्मरत्नमञ्जूषाभ्यः
षष्ठीधर्मरत्नमञ्जूषायाः धर्मरत्नमञ्जूषयोः धर्मरत्नमञ्जूषाणाम्
सप्तमीधर्मरत्नमञ्जूषायाम् धर्मरत्नमञ्जूषयोः धर्मरत्नमञ्जूषासु

अव्यय ॰धर्मरत्नमञ्जूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria