Declension table of ?dharmakāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativedharmakāṅkṣiṇī dharmakāṅkṣiṇyau dharmakāṅkṣiṇyaḥ
Vocativedharmakāṅkṣiṇi dharmakāṅkṣiṇyau dharmakāṅkṣiṇyaḥ
Accusativedharmakāṅkṣiṇīm dharmakāṅkṣiṇyau dharmakāṅkṣiṇīḥ
Instrumentaldharmakāṅkṣiṇyā dharmakāṅkṣiṇībhyām dharmakāṅkṣiṇībhiḥ
Dativedharmakāṅkṣiṇyai dharmakāṅkṣiṇībhyām dharmakāṅkṣiṇībhyaḥ
Ablativedharmakāṅkṣiṇyāḥ dharmakāṅkṣiṇībhyām dharmakāṅkṣiṇībhyaḥ
Genitivedharmakāṅkṣiṇyāḥ dharmakāṅkṣiṇyoḥ dharmakāṅkṣiṇīnām
Locativedharmakāṅkṣiṇyām dharmakāṅkṣiṇyoḥ dharmakāṅkṣiṇīṣu

Compound dharmakāṅkṣiṇi - dharmakāṅkṣiṇī -

Adverb -dharmakāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria