सुबन्तावली ?धर्मकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मकाङ्क्षिणी धर्मकाङ्क्षिण्यौ धर्मकाङ्क्षिण्यः
सम्बोधनम्धर्मकाङ्क्षिणि धर्मकाङ्क्षिण्यौ धर्मकाङ्क्षिण्यः
द्वितीयाधर्मकाङ्क्षिणीम् धर्मकाङ्क्षिण्यौ धर्मकाङ्क्षिणीः
तृतीयाधर्मकाङ्क्षिण्या धर्मकाङ्क्षिणीभ्याम् धर्मकाङ्क्षिणीभिः
चतुर्थीधर्मकाङ्क्षिण्यै धर्मकाङ्क्षिणीभ्याम् धर्मकाङ्क्षिणीभ्यः
पञ्चमीधर्मकाङ्क्षिण्याः धर्मकाङ्क्षिणीभ्याम् धर्मकाङ्क्षिणीभ्यः
षष्ठीधर्मकाङ्क्षिण्याः धर्मकाङ्क्षिण्योः धर्मकाङ्क्षिणीनाम्
सप्तमीधर्मकाङ्क्षिण्याम् धर्मकाङ्क्षिण्योः धर्मकाङ्क्षिणीषु

समास धर्मकाङ्क्षिणि धर्मकाङ्क्षिणी

अव्यय ॰धर्मकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria