Declension table of ?dharmāstikāya

Deva

MasculineSingularDualPlural
Nominativedharmāstikāyaḥ dharmāstikāyau dharmāstikāyāḥ
Vocativedharmāstikāya dharmāstikāyau dharmāstikāyāḥ
Accusativedharmāstikāyam dharmāstikāyau dharmāstikāyān
Instrumentaldharmāstikāyena dharmāstikāyābhyām dharmāstikāyaiḥ dharmāstikāyebhiḥ
Dativedharmāstikāyāya dharmāstikāyābhyām dharmāstikāyebhyaḥ
Ablativedharmāstikāyāt dharmāstikāyābhyām dharmāstikāyebhyaḥ
Genitivedharmāstikāyasya dharmāstikāyayoḥ dharmāstikāyānām
Locativedharmāstikāye dharmāstikāyayoḥ dharmāstikāyeṣu

Compound dharmāstikāya -

Adverb -dharmāstikāyam -dharmāstikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria