सुबन्तावली ?धर्मास्तिकाय

Roma

पुमान्एकद्विबहु
प्रथमाधर्मास्तिकायः धर्मास्तिकायौ धर्मास्तिकायाः
सम्बोधनम्धर्मास्तिकाय धर्मास्तिकायौ धर्मास्तिकायाः
द्वितीयाधर्मास्तिकायम् धर्मास्तिकायौ धर्मास्तिकायान्
तृतीयाधर्मास्तिकायेन धर्मास्तिकायाभ्याम् धर्मास्तिकायैः धर्मास्तिकायेभिः
चतुर्थीधर्मास्तिकायाय धर्मास्तिकायाभ्याम् धर्मास्तिकायेभ्यः
पञ्चमीधर्मास्तिकायात् धर्मास्तिकायाभ्याम् धर्मास्तिकायेभ्यः
षष्ठीधर्मास्तिकायस्य धर्मास्तिकाययोः धर्मास्तिकायानाम्
सप्तमीधर्मास्तिकाये धर्मास्तिकाययोः धर्मास्तिकायेषु

समास धर्मास्तिकाय

अव्यय ॰धर्मास्तिकायम् ॰धर्मास्तिकायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria