Declension table of ?dharmārthayukta

Deva

MasculineSingularDualPlural
Nominativedharmārthayuktaḥ dharmārthayuktau dharmārthayuktāḥ
Vocativedharmārthayukta dharmārthayuktau dharmārthayuktāḥ
Accusativedharmārthayuktam dharmārthayuktau dharmārthayuktān
Instrumentaldharmārthayuktena dharmārthayuktābhyām dharmārthayuktaiḥ dharmārthayuktebhiḥ
Dativedharmārthayuktāya dharmārthayuktābhyām dharmārthayuktebhyaḥ
Ablativedharmārthayuktāt dharmārthayuktābhyām dharmārthayuktebhyaḥ
Genitivedharmārthayuktasya dharmārthayuktayoḥ dharmārthayuktānām
Locativedharmārthayukte dharmārthayuktayoḥ dharmārthayukteṣu

Compound dharmārthayukta -

Adverb -dharmārthayuktam -dharmārthayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria