सुबन्तावली ?धर्मार्थयुक्त

Roma

पुमान्एकद्विबहु
प्रथमाधर्मार्थयुक्तः धर्मार्थयुक्तौ धर्मार्थयुक्ताः
सम्बोधनम्धर्मार्थयुक्त धर्मार्थयुक्तौ धर्मार्थयुक्ताः
द्वितीयाधर्मार्थयुक्तम् धर्मार्थयुक्तौ धर्मार्थयुक्तान्
तृतीयाधर्मार्थयुक्तेन धर्मार्थयुक्ताभ्याम् धर्मार्थयुक्तैः धर्मार्थयुक्तेभिः
चतुर्थीधर्मार्थयुक्ताय धर्मार्थयुक्ताभ्याम् धर्मार्थयुक्तेभ्यः
पञ्चमीधर्मार्थयुक्तात् धर्मार्थयुक्ताभ्याम् धर्मार्थयुक्तेभ्यः
षष्ठीधर्मार्थयुक्तस्य धर्मार्थयुक्तयोः धर्मार्थयुक्तानाम्
सप्तमीधर्मार्थयुक्ते धर्मार्थयुक्तयोः धर्मार्थयुक्तेषु

समास धर्मार्थयुक्त

अव्यय ॰धर्मार्थयुक्तम् ॰धर्मार्थयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria