Declension table of ?dharmādhvabodha

Deva

MasculineSingularDualPlural
Nominativedharmādhvabodhaḥ dharmādhvabodhau dharmādhvabodhāḥ
Vocativedharmādhvabodha dharmādhvabodhau dharmādhvabodhāḥ
Accusativedharmādhvabodham dharmādhvabodhau dharmādhvabodhān
Instrumentaldharmādhvabodhena dharmādhvabodhābhyām dharmādhvabodhaiḥ dharmādhvabodhebhiḥ
Dativedharmādhvabodhāya dharmādhvabodhābhyām dharmādhvabodhebhyaḥ
Ablativedharmādhvabodhāt dharmādhvabodhābhyām dharmādhvabodhebhyaḥ
Genitivedharmādhvabodhasya dharmādhvabodhayoḥ dharmādhvabodhānām
Locativedharmādhvabodhe dharmādhvabodhayoḥ dharmādhvabodheṣu

Compound dharmādhvabodha -

Adverb -dharmādhvabodham -dharmādhvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria