सुबन्तावली ?धर्माध्वबोध

Roma

पुमान्एकद्विबहु
प्रथमाधर्माध्वबोधः धर्माध्वबोधौ धर्माध्वबोधाः
सम्बोधनम्धर्माध्वबोध धर्माध्वबोधौ धर्माध्वबोधाः
द्वितीयाधर्माध्वबोधम् धर्माध्वबोधौ धर्माध्वबोधान्
तृतीयाधर्माध्वबोधेन धर्माध्वबोधाभ्याम् धर्माध्वबोधैः धर्माध्वबोधेभिः
चतुर्थीधर्माध्वबोधाय धर्माध्वबोधाभ्याम् धर्माध्वबोधेभ्यः
पञ्चमीधर्माध्वबोधात् धर्माध्वबोधाभ्याम् धर्माध्वबोधेभ्यः
षष्ठीधर्माध्वबोधस्य धर्माध्वबोधयोः धर्माध्वबोधानाम्
सप्तमीधर्माध्वबोधे धर्माध्वबोधयोः धर्माध्वबोधेषु

समास धर्माध्वबोध

अव्यय ॰धर्माध्वबोधम् ॰धर्माध्वबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria