Declension table of ?dharaṇīśvararāja

Deva

MasculineSingularDualPlural
Nominativedharaṇīśvararājaḥ dharaṇīśvararājau dharaṇīśvararājāḥ
Vocativedharaṇīśvararāja dharaṇīśvararājau dharaṇīśvararājāḥ
Accusativedharaṇīśvararājam dharaṇīśvararājau dharaṇīśvararājān
Instrumentaldharaṇīśvararājena dharaṇīśvararājābhyām dharaṇīśvararājaiḥ dharaṇīśvararājebhiḥ
Dativedharaṇīśvararājāya dharaṇīśvararājābhyām dharaṇīśvararājebhyaḥ
Ablativedharaṇīśvararājāt dharaṇīśvararājābhyām dharaṇīśvararājebhyaḥ
Genitivedharaṇīśvararājasya dharaṇīśvararājayoḥ dharaṇīśvararājānām
Locativedharaṇīśvararāje dharaṇīśvararājayoḥ dharaṇīśvararājeṣu

Compound dharaṇīśvararāja -

Adverb -dharaṇīśvararājam -dharaṇīśvararājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria