सुबन्तावली ?धरणीश्वरराज

Roma

पुमान्एकद्विबहु
प्रथमाधरणीश्वरराजः धरणीश्वरराजौ धरणीश्वरराजाः
सम्बोधनम्धरणीश्वरराज धरणीश्वरराजौ धरणीश्वरराजाः
द्वितीयाधरणीश्वरराजम् धरणीश्वरराजौ धरणीश्वरराजान्
तृतीयाधरणीश्वरराजेन धरणीश्वरराजाभ्याम् धरणीश्वरराजैः धरणीश्वरराजेभिः
चतुर्थीधरणीश्वरराजाय धरणीश्वरराजाभ्याम् धरणीश्वरराजेभ्यः
पञ्चमीधरणीश्वरराजात् धरणीश्वरराजाभ्याम् धरणीश्वरराजेभ्यः
षष्ठीधरणीश्वरराजस्य धरणीश्वरराजयोः धरणीश्वरराजानाम्
सप्तमीधरणीश्वरराजे धरणीश्वरराजयोः धरणीश्वरराजेषु

समास धरणीश्वरराज

अव्यय ॰धरणीश्वरराजम् ॰धरणीश्वरराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria