Declension table of ?dhanurdvitīya

Deva

MasculineSingularDualPlural
Nominativedhanurdvitīyaḥ dhanurdvitīyau dhanurdvitīyāḥ
Vocativedhanurdvitīya dhanurdvitīyau dhanurdvitīyāḥ
Accusativedhanurdvitīyam dhanurdvitīyau dhanurdvitīyān
Instrumentaldhanurdvitīyena dhanurdvitīyābhyām dhanurdvitīyaiḥ dhanurdvitīyebhiḥ
Dativedhanurdvitīyāya dhanurdvitīyābhyām dhanurdvitīyebhyaḥ
Ablativedhanurdvitīyāt dhanurdvitīyābhyām dhanurdvitīyebhyaḥ
Genitivedhanurdvitīyasya dhanurdvitīyayoḥ dhanurdvitīyānām
Locativedhanurdvitīye dhanurdvitīyayoḥ dhanurdvitīyeṣu

Compound dhanurdvitīya -

Adverb -dhanurdvitīyam -dhanurdvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria