सुबन्तावली ?धनुर्द्वितीय

Roma

पुमान्एकद्विबहु
प्रथमाधनुर्द्वितीयः धनुर्द्वितीयौ धनुर्द्वितीयाः
सम्बोधनम्धनुर्द्वितीय धनुर्द्वितीयौ धनुर्द्वितीयाः
द्वितीयाधनुर्द्वितीयम् धनुर्द्वितीयौ धनुर्द्वितीयान्
तृतीयाधनुर्द्वितीयेन धनुर्द्वितीयाभ्याम् धनुर्द्वितीयैः धनुर्द्वितीयेभिः
चतुर्थीधनुर्द्वितीयाय धनुर्द्वितीयाभ्याम् धनुर्द्वितीयेभ्यः
पञ्चमीधनुर्द्वितीयात् धनुर्द्वितीयाभ्याम् धनुर्द्वितीयेभ्यः
षष्ठीधनुर्द्वितीयस्य धनुर्द्वितीययोः धनुर्द्वितीयानाम्
सप्तमीधनुर्द्वितीये धनुर्द्वितीययोः धनुर्द्वितीयेषु

समास धनुर्द्वितीय

अव्यय ॰धनुर्द्वितीयम् ॰धनुर्द्वितीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria