Declension table of ?dhanatama

Deva

MasculineSingularDualPlural
Nominativedhanatamaḥ dhanatamau dhanatamāḥ
Vocativedhanatama dhanatamau dhanatamāḥ
Accusativedhanatamam dhanatamau dhanatamān
Instrumentaldhanatamena dhanatamābhyām dhanatamaiḥ dhanatamebhiḥ
Dativedhanatamāya dhanatamābhyām dhanatamebhyaḥ
Ablativedhanatamāt dhanatamābhyām dhanatamebhyaḥ
Genitivedhanatamasya dhanatamayoḥ dhanatamānām
Locativedhanatame dhanatamayoḥ dhanatameṣu

Compound dhanatama -

Adverb -dhanatamam -dhanatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria