सुबन्तावली ?धनतम

Roma

पुमान्एकद्विबहु
प्रथमाधनतमः धनतमौ धनतमाः
सम्बोधनम्धनतम धनतमौ धनतमाः
द्वितीयाधनतमम् धनतमौ धनतमान्
तृतीयाधनतमेन धनतमाभ्याम् धनतमैः धनतमेभिः
चतुर्थीधनतमाय धनतमाभ्याम् धनतमेभ्यः
पञ्चमीधनतमात् धनतमाभ्याम् धनतमेभ्यः
षष्ठीधनतमस्य धनतमयोः धनतमानाम्
सप्तमीधनतमे धनतमयोः धनतमेषु

समास धनतम

अव्यय ॰धनतमम् ॰धनतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria