Declension table of ?dhanasañcayana

Deva

NeuterSingularDualPlural
Nominativedhanasañcayanam dhanasañcayane dhanasañcayanāni
Vocativedhanasañcayana dhanasañcayane dhanasañcayanāni
Accusativedhanasañcayanam dhanasañcayane dhanasañcayanāni
Instrumentaldhanasañcayanena dhanasañcayanābhyām dhanasañcayanaiḥ
Dativedhanasañcayanāya dhanasañcayanābhyām dhanasañcayanebhyaḥ
Ablativedhanasañcayanāt dhanasañcayanābhyām dhanasañcayanebhyaḥ
Genitivedhanasañcayanasya dhanasañcayanayoḥ dhanasañcayanānām
Locativedhanasañcayane dhanasañcayanayoḥ dhanasañcayaneṣu

Compound dhanasañcayana -

Adverb -dhanasañcayanam -dhanasañcayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria