सुबन्तावली ?धनसञ्चयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाधनसञ्चयनम् धनसञ्चयने धनसञ्चयनानि
सम्बोधनम्धनसञ्चयन धनसञ्चयने धनसञ्चयनानि
द्वितीयाधनसञ्चयनम् धनसञ्चयने धनसञ्चयनानि
तृतीयाधनसञ्चयनेन धनसञ्चयनाभ्याम् धनसञ्चयनैः
चतुर्थीधनसञ्चयनाय धनसञ्चयनाभ्याम् धनसञ्चयनेभ्यः
पञ्चमीधनसञ्चयनात् धनसञ्चयनाभ्याम् धनसञ्चयनेभ्यः
षष्ठीधनसञ्चयनस्य धनसञ्चयनयोः धनसञ्चयनानाम्
सप्तमीधनसञ्चयने धनसञ्चयनयोः धनसञ्चयनेषु

समास धनसञ्चयन

अव्यय ॰धनसञ्चयनम् ॰धनसञ्चयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria