Declension table of ?dhanamada

Deva

MasculineSingularDualPlural
Nominativedhanamadaḥ dhanamadau dhanamadāḥ
Vocativedhanamada dhanamadau dhanamadāḥ
Accusativedhanamadam dhanamadau dhanamadān
Instrumentaldhanamadena dhanamadābhyām dhanamadaiḥ dhanamadebhiḥ
Dativedhanamadāya dhanamadābhyām dhanamadebhyaḥ
Ablativedhanamadāt dhanamadābhyām dhanamadebhyaḥ
Genitivedhanamadasya dhanamadayoḥ dhanamadānām
Locativedhanamade dhanamadayoḥ dhanamadeṣu

Compound dhanamada -

Adverb -dhanamadam -dhanamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria