सुबन्तावली ?धनमद

Roma

पुमान्एकद्विबहु
प्रथमाधनमदः धनमदौ धनमदाः
सम्बोधनम्धनमद धनमदौ धनमदाः
द्वितीयाधनमदम् धनमदौ धनमदान्
तृतीयाधनमदेन धनमदाभ्याम् धनमदैः धनमदेभिः
चतुर्थीधनमदाय धनमदाभ्याम् धनमदेभ्यः
पञ्चमीधनमदात् धनमदाभ्याम् धनमदेभ्यः
षष्ठीधनमदस्य धनमदयोः धनमदानाम्
सप्तमीधनमदे धनमदयोः धनमदेषु

समास धनमद

अव्यय ॰धनमदम् ॰धनमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria