Declension table of ?dhanadatīrtha

Deva

NeuterSingularDualPlural
Nominativedhanadatīrtham dhanadatīrthe dhanadatīrthāni
Vocativedhanadatīrtha dhanadatīrthe dhanadatīrthāni
Accusativedhanadatīrtham dhanadatīrthe dhanadatīrthāni
Instrumentaldhanadatīrthena dhanadatīrthābhyām dhanadatīrthaiḥ
Dativedhanadatīrthāya dhanadatīrthābhyām dhanadatīrthebhyaḥ
Ablativedhanadatīrthāt dhanadatīrthābhyām dhanadatīrthebhyaḥ
Genitivedhanadatīrthasya dhanadatīrthayoḥ dhanadatīrthānām
Locativedhanadatīrthe dhanadatīrthayoḥ dhanadatīrtheṣu

Compound dhanadatīrtha -

Adverb -dhanadatīrtham -dhanadatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria