सुबन्तावली ?धनदतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाधनदतीर्थम् धनदतीर्थे धनदतीर्थानि
सम्बोधनम्धनदतीर्थ धनदतीर्थे धनदतीर्थानि
द्वितीयाधनदतीर्थम् धनदतीर्थे धनदतीर्थानि
तृतीयाधनदतीर्थेन धनदतीर्थाभ्याम् धनदतीर्थैः
चतुर्थीधनदतीर्थाय धनदतीर्थाभ्याम् धनदतीर्थेभ्यः
पञ्चमीधनदतीर्थात् धनदतीर्थाभ्याम् धनदतीर्थेभ्यः
षष्ठीधनदतीर्थस्य धनदतीर्थयोः धनदतीर्थानाम्
सप्तमीधनदतीर्थे धनदतीर्थयोः धनदतीर्थेषु

समास धनदतीर्थ

अव्यय ॰धनदतीर्थम् ॰धनदतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria