Declension table of ?dhanadadeva

Deva

MasculineSingularDualPlural
Nominativedhanadadevaḥ dhanadadevau dhanadadevāḥ
Vocativedhanadadeva dhanadadevau dhanadadevāḥ
Accusativedhanadadevam dhanadadevau dhanadadevān
Instrumentaldhanadadevena dhanadadevābhyām dhanadadevaiḥ dhanadadevebhiḥ
Dativedhanadadevāya dhanadadevābhyām dhanadadevebhyaḥ
Ablativedhanadadevāt dhanadadevābhyām dhanadadevebhyaḥ
Genitivedhanadadevasya dhanadadevayoḥ dhanadadevānām
Locativedhanadadeve dhanadadevayoḥ dhanadadeveṣu

Compound dhanadadeva -

Adverb -dhanadadevam -dhanadadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria