सुबन्तावली ?धनददेव

Roma

पुमान्एकद्विबहु
प्रथमाधनददेवः धनददेवौ धनददेवाः
सम्बोधनम्धनददेव धनददेवौ धनददेवाः
द्वितीयाधनददेवम् धनददेवौ धनददेवान्
तृतीयाधनददेवेन धनददेवाभ्याम् धनददेवैः धनददेवेभिः
चतुर्थीधनददेवाय धनददेवाभ्याम् धनददेवेभ्यः
पञ्चमीधनददेवात् धनददेवाभ्याम् धनददेवेभ्यः
षष्ठीधनददेवस्य धनददेवयोः धनददेवानाम्
सप्तमीधनददेवे धनददेवयोः धनददेवेषु

समास धनददेव

अव्यय ॰धनददेवम् ॰धनददेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria