Declension table of dhanada

Deva

MasculineSingularDualPlural
Nominativedhanadaḥ dhanadau dhanadāḥ
Vocativedhanada dhanadau dhanadāḥ
Accusativedhanadam dhanadau dhanadān
Instrumentaldhanadena dhanadābhyām dhanadaiḥ dhanadebhiḥ
Dativedhanadāya dhanadābhyām dhanadebhyaḥ
Ablativedhanadāt dhanadābhyām dhanadebhyaḥ
Genitivedhanadasya dhanadayoḥ dhanadānām
Locativedhanade dhanadayoḥ dhanadeṣu

Compound dhanada -

Adverb -dhanadam -dhanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria