सुबन्तावली धनद

Roma

पुमान्एकद्विबहु
प्रथमाधनदः धनदौ धनदाः
सम्बोधनम्धनद धनदौ धनदाः
द्वितीयाधनदम् धनदौ धनदान्
तृतीयाधनदेन धनदाभ्याम् धनदैः धनदेभिः
चतुर्थीधनदाय धनदाभ्याम् धनदेभ्यः
पञ्चमीधनदात् धनदाभ्याम् धनदेभ्यः
षष्ठीधनदस्य धनदयोः धनदानाम्
सप्तमीधनदे धनदयोः धनदेषु

समास धनद

अव्यय ॰धनदम् ॰धनदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria