Declension table of ?dhanandadā

Deva

FeminineSingularDualPlural
Nominativedhanandadā dhanandade dhanandadāḥ
Vocativedhanandade dhanandade dhanandadāḥ
Accusativedhanandadām dhanandade dhanandadāḥ
Instrumentaldhanandadayā dhanandadābhyām dhanandadābhiḥ
Dativedhanandadāyai dhanandadābhyām dhanandadābhyaḥ
Ablativedhanandadāyāḥ dhanandadābhyām dhanandadābhyaḥ
Genitivedhanandadāyāḥ dhanandadayoḥ dhanandadānām
Locativedhanandadāyām dhanandadayoḥ dhanandadāsu

Adverb -dhanandadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria