सुबन्तावली ?धनन्ददा

Roma

स्त्रीएकद्विबहु
प्रथमाधनन्ददा धनन्ददे धनन्ददाः
सम्बोधनम्धनन्ददे धनन्ददे धनन्ददाः
द्वितीयाधनन्ददाम् धनन्ददे धनन्ददाः
तृतीयाधनन्ददया धनन्ददाभ्याम् धनन्ददाभिः
चतुर्थीधनन्ददायै धनन्ददाभ्याम् धनन्ददाभ्यः
पञ्चमीधनन्ददायाः धनन्ददाभ्याम् धनन्ददाभ्यः
षष्ठीधनन्ददायाः धनन्ददयोः धनन्ददानाम्
सप्तमीधनन्ददायाम् धनन्ददयोः धनन्ददासु

अव्यय ॰धनन्ददम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria