Declension table of ?dhānyakartana

Deva

NeuterSingularDualPlural
Nominativedhānyakartanam dhānyakartane dhānyakartanāni
Vocativedhānyakartana dhānyakartane dhānyakartanāni
Accusativedhānyakartanam dhānyakartane dhānyakartanāni
Instrumentaldhānyakartanena dhānyakartanābhyām dhānyakartanaiḥ
Dativedhānyakartanāya dhānyakartanābhyām dhānyakartanebhyaḥ
Ablativedhānyakartanāt dhānyakartanābhyām dhānyakartanebhyaḥ
Genitivedhānyakartanasya dhānyakartanayoḥ dhānyakartanānām
Locativedhānyakartane dhānyakartanayoḥ dhānyakartaneṣu

Compound dhānyakartana -

Adverb -dhānyakartanam -dhānyakartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria