सुबन्तावली ?धान्यकर्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमाधान्यकर्तनम् धान्यकर्तने धान्यकर्तनानि
सम्बोधनम्धान्यकर्तन धान्यकर्तने धान्यकर्तनानि
द्वितीयाधान्यकर्तनम् धान्यकर्तने धान्यकर्तनानि
तृतीयाधान्यकर्तनेन धान्यकर्तनाभ्याम् धान्यकर्तनैः
चतुर्थीधान्यकर्तनाय धान्यकर्तनाभ्याम् धान्यकर्तनेभ्यः
पञ्चमीधान्यकर्तनात् धान्यकर्तनाभ्याम् धान्यकर्तनेभ्यः
षष्ठीधान्यकर्तनस्य धान्यकर्तनयोः धान्यकर्तनानाम्
सप्तमीधान्यकर्तने धान्यकर्तनयोः धान्यकर्तनेषु

समास धान्यकर्तन

अव्यय ॰धान्यकर्तनम् ॰धान्यकर्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria