Declension table of ?dhṛtakārmukeṣu

Deva

MasculineSingularDualPlural
Nominativedhṛtakārmukeṣuḥ dhṛtakārmukeṣū dhṛtakārmukeṣavaḥ
Vocativedhṛtakārmukeṣo dhṛtakārmukeṣū dhṛtakārmukeṣavaḥ
Accusativedhṛtakārmukeṣum dhṛtakārmukeṣū dhṛtakārmukeṣūn
Instrumentaldhṛtakārmukeṣuṇā dhṛtakārmukeṣubhyām dhṛtakārmukeṣubhiḥ
Dativedhṛtakārmukeṣave dhṛtakārmukeṣubhyām dhṛtakārmukeṣubhyaḥ
Ablativedhṛtakārmukeṣoḥ dhṛtakārmukeṣubhyām dhṛtakārmukeṣubhyaḥ
Genitivedhṛtakārmukeṣoḥ dhṛtakārmukeṣvoḥ dhṛtakārmukeṣūṇām
Locativedhṛtakārmukeṣau dhṛtakārmukeṣvoḥ dhṛtakārmukeṣuṣu

Compound dhṛtakārmukeṣu -

Adverb -dhṛtakārmukeṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria