सुबन्तावली ?धृतकार्मुकेषु

Roma

पुमान्एकद्विबहु
प्रथमाधृतकार्मुकेषुः धृतकार्मुकेषू धृतकार्मुकेषवः
सम्बोधनम्धृतकार्मुकेषो धृतकार्मुकेषू धृतकार्मुकेषवः
द्वितीयाधृतकार्मुकेषुम् धृतकार्मुकेषू धृतकार्मुकेषून्
तृतीयाधृतकार्मुकेषुणा धृतकार्मुकेषुभ्याम् धृतकार्मुकेषुभिः
चतुर्थीधृतकार्मुकेषवे धृतकार्मुकेषुभ्याम् धृतकार्मुकेषुभ्यः
पञ्चमीधृतकार्मुकेषोः धृतकार्मुकेषुभ्याम् धृतकार्मुकेषुभ्यः
षष्ठीधृतकार्मुकेषोः धृतकार्मुकेष्वोः धृतकार्मुकेषूणाम्
सप्तमीधृतकार्मुकेषौ धृतकार्मुकेष्वोः धृतकार्मुकेषुषु

समास धृतकार्मुकेषु

अव्यय ॰धृतकार्मुकेषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria