Declension table of ?devakaḍa

Deva

MasculineSingularDualPlural
Nominativedevakaḍaḥ devakaḍau devakaḍāḥ
Vocativedevakaḍa devakaḍau devakaḍāḥ
Accusativedevakaḍam devakaḍau devakaḍān
Instrumentaldevakaḍena devakaḍābhyām devakaḍaiḥ devakaḍebhiḥ
Dativedevakaḍāya devakaḍābhyām devakaḍebhyaḥ
Ablativedevakaḍāt devakaḍābhyām devakaḍebhyaḥ
Genitivedevakaḍasya devakaḍayoḥ devakaḍānām
Locativedevakaḍe devakaḍayoḥ devakaḍeṣu

Compound devakaḍa -

Adverb -devakaḍam -devakaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria