सुबन्तावली ?देवकड

Roma

पुमान्एकद्विबहु
प्रथमादेवकडः देवकडौ देवकडाः
सम्बोधनम्देवकड देवकडौ देवकडाः
द्वितीयादेवकडम् देवकडौ देवकडान्
तृतीयादेवकडेन देवकडाभ्याम् देवकडैः देवकडेभिः
चतुर्थीदेवकडाय देवकडाभ्याम् देवकडेभ्यः
पञ्चमीदेवकडात् देवकडाभ्याम् देवकडेभ्यः
षष्ठीदेवकडस्य देवकडयोः देवकडानाम्
सप्तमीदेवकडे देवकडयोः देवकडेषु

समास देवकड

अव्यय ॰देवकडम् ॰देवकडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria