Declension table of ?devagaṇadeva

Deva

MasculineSingularDualPlural
Nominativedevagaṇadevaḥ devagaṇadevau devagaṇadevāḥ
Vocativedevagaṇadeva devagaṇadevau devagaṇadevāḥ
Accusativedevagaṇadevam devagaṇadevau devagaṇadevān
Instrumentaldevagaṇadevena devagaṇadevābhyām devagaṇadevaiḥ devagaṇadevebhiḥ
Dativedevagaṇadevāya devagaṇadevābhyām devagaṇadevebhyaḥ
Ablativedevagaṇadevāt devagaṇadevābhyām devagaṇadevebhyaḥ
Genitivedevagaṇadevasya devagaṇadevayoḥ devagaṇadevānām
Locativedevagaṇadeve devagaṇadevayoḥ devagaṇadeveṣu

Compound devagaṇadeva -

Adverb -devagaṇadevam -devagaṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria